उशिज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशिज्¦ पु॰ वश--इजि किच्च संप्र॰।

१ अग्नौ

२ घृते च उज्ज्व॰तत्र वह्नेः हविःकामयमानत्वात्, घृतस्य तु काम्यमानत्वात्तथात्वम्।

३ कामयमाने त्रि॰।
“उशिगसि कवि-रिति”
“उशिगसि वसुभ्य इति” च ता॰ ब्रा॰
“वृषन्नुशिजो-ययाविथः” ऋ॰

१ ,

१३

१ ,

५ ,
“उशिजः कामयमानान्[Page1375-b+ 38] यजमानान्” भा॰। उशिजोमनीषिणः” ऋ॰

२ ,

२१ ,

२ ,
“उशिज इन्द्रं कामयमानान्” भा॰।
“स हव्यवाडमर्त्यउशिग्दूतश्च लोहितः”

३ ,

११ ,

२ ।
“उशिक् हविःकाम-यमानः” भा॰ उशिजोयविष्ठो वह्नितमानाम्”

३ ,

१५ ,

३३ ।
“प्र पूर्वादिगुरुशिजः” यजु॰
“उशिजः हवींषि का-मयमानान्” वेददी॰

४ काम्ये
“उशिक् त्वं देव! सोमाग्नेःप्रियं पार्थेऽपीहि” यजु॰

८ ,

५५
“उशिक् काम्यमानः” वेददीपः।
“उशिगसि कविः”

५ ,

३२ ,। उशिक्का-म्यमानः” वेददी॰

५ अन्ने तस्य काम्यमानत्वात्तथा-त्वम्।
“उशिजा वसुभ्योवसून् जिन्वः” यजु॰

१५ ,

६ । उशिजा दश कान्तौ इति उशिगन्न तेन” वेददी॰। ततः प्रज्ञास्वार्थेण। औसिजः उक्तार्थे। करणेइजि।

६ इच्छाहेतौ मेधायाम् निरु॰। मेधारूपज्ञानस्येच्छाहेतुत्वात्तथात्वम्। ततः अस्त्यर्थे अर्श॰ अच्। उशिजःमेधाविनि त्रि॰ निरु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशिज्¦ m. (-शिक्)
1. Fire.
2. Ghee or boiled butter. E. वश् to wish, Una4di affix इज्, and व changed to उ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशिज् [uśij], Ved.

Desiring, striving earnestly.

Devoted to, willing. -m.

Fire.

Ghee or clarified butter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशिज् mfn. ( Un2. ii , 71 ) wishing , desiring , striving earnestly , zealous RV.

उशिज् mfn. desirable , amiable , lovely , charming VS. TS. S3a1n3khS3r. BhP.

उशिज् m. ( क्)fire Un2.

उशिज् m. boiled butter , ghee ib.

उशिज् f. ( क्)N. of the mother of कक्षीवत्.

"https://sa.wiktionary.org/w/index.php?title=उशिज्&oldid=245619" इत्यस्माद् प्रतिप्राप्तम्