उष्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ(ऊ)ष्मन्¦ त्रि॰ ऊष--आधारे मनिन् वा॰ वा ह्रस्वः।

१ ग्रीष्म-र्त्तौ कर्त्तरि मनिन्।

२ आतपे
“नोपतापि मनः सोष्म”
“उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तः”
“अभीक्ष्णमुष्णैरपितस्य सोष्मणः” माघः। दीर्घादिः

३ शषसहवर्णेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्मन्¦ m. (-ष्मा)
1. The hot season.
2. Heat. E. उष् to burn, and मनिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्मन् [uṣman], m. [उष्-आधारे मनिन्]

Heat, warmth; अर्थोष्मन् Bh.2.4; Ms.9.231,2.23, Ku.5.46,7.14;

The hot season.

Anger, wrath.

Ardour, eagerness.

The letters श्, ष्, स् and ह् (in gram.); see ऊष्मन्. ऊष्माणमिन्द्रियाण्याहुरन्तस्था बलमात्मनः Bhāg.3.12.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्मन् m. heat , ardour , steam Mn. MBh. Sus3r. etc. (in many cases , where the initial उis combined with a preceding अ, not to be distinguished from ऊष्मन्See. )

उष्मन् m. the hot season L.

उष्मन् m. anger , wrath L.

"https://sa.wiktionary.org/w/index.php?title=उष्मन्&oldid=246137" इत्यस्माद् प्रतिप्राप्तम्