ऊढकङ्कट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढकङ्कटः, त्रि, (उढो धृतः कङ्कटो येन ।) कवच- धारी । तत्पर्य्यायः । सन्नद्धः २ वर्म्मितः ३ सज्जः ४ दंशितः ५ । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढकङ्कट¦ पु॰ ऊढो धृतः कङ्कटःकवचोयेन। धृतकवचे वर्म्मिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढकङ्कट¦ mfn. (-टः-टा-टं) Armed, mailed. E. ऊढ borne, कङ्गट armour. [Page136-a+ 60]

"https://sa.wiktionary.org/w/index.php?title=ऊढकङ्कट&oldid=246294" इत्यस्माद् प्रतिप्राप्तम्