ऊढकङ्कटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढकङ्कटः, त्रि, (उढो धृतः कङ्कटो येन ।) कवच- धारी । तत्पर्य्यायः । सन्नद्धः २ वर्म्मितः ३ सज्जः ४ दंशितः ५ । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=ऊढकङ्कटः&oldid=120308" इत्यस्माद् प्रतिप्राप्तम्