ऊधस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधः, [स्] क्ली, (उन्द + असुन् । ऊधसो नङिति निर्देशात् ऊधादेशः ।) आपीनम् । इत्यमरः ॥ गाइर पालान् इति भाषा । (यथा महा- भारते । चैत्ररथपर्ब्बणि । १ । १७६ । १३ ॥ (“मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्” । “यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनाम्” । इति शतपथब्राह्मणे । २ । ५ । १ । ५ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस् नपुं।

क्षीरशयः

समानार्थक:ऊधस्,आपीन

2।9।73।1।1

ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ। न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस्¦ न॰ उन्द--क्लेदने असुन् किच्च दीर्घः। स्त्रीगव्यादेः दुग्धाधारे स्थाने(मेढ)
“गवामूधस्सुवक्षणासु” ऋ॰

१० ,

४९ ,

१० । [Page1384-a+ 38]
“यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनाम्” शत॰ ब्रा॰

२ ,

५ ,

१ ,

५ । अस्य बहु॰ स॰ अनङ् समा॰ ङीप्। पीनोघ्नीघटोघ्नी।
“भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि” रघुः। अस्त्रियान्तु न कुण्डोधेधैनुकम्” सि॰ कौ॰। अनन्तत्वेनेवोपपत्तौ अनङ्विधानं समासे सान्तप्रयोग-वारणार्थम्। समासान्तविधेरनित्यत्वात् क्वचिन्न
“मण्डू-कनेत्रां स्वाकारां पीनोधसमनिन्दिताम्। अमिनन्द्यस तां राजन्नन्दिनीं गाधिनन्दनः” भा॰ आ॰

१७

५ अ॰। आर्षत्वाद्वा तथा प्रयोगः। लोके तु न तथा। तत्रभवः शरीरावयवत्वात् यत्। ऊधस्य तद्भवे दुग्धेन॰।
“ऊधस्यमिच्छामि तवोपभोक्तुम्” रघुः। प्राशस्त्येमतुप् मस्य वः ङीप्। ऊधस्वती प्रशस्तोधोयुक्तायां गवि।
“सिषिचुःस्म व्रजान् गावः पयसोधस्वतीर्मुंदा” भा॰

१ ,

१० ,

५ । ऊधसे हितम् गवादि॰ यत् अनङ् च। ऊधन्य ऊधसोहिते द्रव्यभेदे, यद्भोजने आपीनं पीनंभवति तस्मिन् द्रव्ये त्रि॰।

२ रात्रौ निरु॰ तस्याश्च हिमकरकरसम्पर्केण क्लेदयोगात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस्¦ n. (-धः) An udder. E. वह् to bear, असि affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस् [ūdhas], n. An udder (changed to ऊधन् in Bah. Comp. ऊधसो$नङ् P.V.4.131.) भुवं कोष्णेन कुण्डोध्नी मेध्ये- नावमृथादपि R.1.84.

A covered secret place to which only friends are admitted.

The bosom.

The breast of a cattle. -Comp. -वती (a female, female animal) with full udders; Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस् mn. (in वेदalso) ऊधन्, ऊधर्(See. Whitney's Gr. 430 b ; in classical Sanskrit the stem ऊधन्appears only in the fem. of an adj. compound e.g. कुण्डो-ध्नीetc. )( वह्Comm. on Un2. iv , 192 ; उद्T. )the udder of any female , breast , bosom RV. AV. S3Br. MBh. etc.

ऊधस् mn. figuratively applied to the clouds RV.

ऊधस् mn. the night Nir.

ऊधस् mn. N. of a passage in the महानाम्नी(See. )verses La1t2y.

ऊधस् mn. ([ cf. Gk. ? ; Lat. u1ber ; Angl.Sax. ऊदेर्; Old High Germ. u1tar ; Mod. Germ. Euter ; Mod. Eng. udder ; Gael. uth.])

"https://sa.wiktionary.org/w/index.php?title=ऊधस्&oldid=493642" इत्यस्माद् प्रतिप्राप्तम्