ऊबध्यगोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊबध्यगोह¦ पु॰ ऊबध्यस्य गोहः प्रच्छादनं यत्र। आन्त्रप्र-च्छादनस्थाने।
“सव्यावृतः शामित्रोबध्यगोहचात्वालोत्-करास्तावान्” आश्व॰ गृ॰ श्रौ॰

५ ,

३ ,

१६ ,
“ऊबध्यगोहोनाम आन्त्रप्रच्छादनस्थानम्” नारा॰ वृ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊबध्यगोह/ ऊबध्य--गोह m. any hole in the ground where the above is concealed MaitrS. AitBr. ii , 6 , 16 A1s3vS3r. and A1s3vGr2. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊबध्यगोह पु.
(उबध्यस्य गोहः) ऋत्विक् अथवा श्रमिक द्वारा खोदा गया गड्ढा, जहाँ बलि दिए गये पशु की न पची हुई घास अथवा गोबर गाड़ा जाता है (पशु), आप.श्रौ.सू. 7.16.1; यह वेदि के बाहर शामित्र के पश्चिम में स्थित होता है, तुल. द्रा.श्रौ.सू. 4.3.4; ला.श्रौ.सू. 2.3.4; आश्व.श्रौ.सू. 3.3.1; शां.श्रौ.सू. 5.17.7. [अनु. (वध्य के) उदर एवं अँतड़ी में स्थित न पचे हुए भोजन के लिए बिल]।

"https://sa.wiktionary.org/w/index.php?title=ऊबध्यगोह&oldid=477646" इत्यस्माद् प्रतिप्राप्तम्