ऊररी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊररी, व्य (ऊय् + वाहुलकात् ररीक् ।) विस्तारः । अङ्गीकारः । इति भरतो द्विरूपकोषश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊररी अव्य।

अङ्गीकृतिः

समानार्थक:ऊररी,ऊरी,उररी

3।3।255।1।1

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्. स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

ऊररी अव्य।

विस्तरः

समानार्थक:प्रपञ्च,ऊररी,ऊरी,उररी

3।3।255।1।1

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्. स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊररी¦ अव्य॰ ऊय--बा॰ ररीक्।

१ अङ्गीकारे,

३ विस्तारे च। कृञि गतिस॰ ऊररीकृत्य। क्त ऊररीकृत अङ्गीकृते विस्तीर्णेच त्रि॰। घञ् ऊररीकारः अङ्गीकारे विस्तारे च पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊररी [ūrarī], = उररी q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊररी ind. = उररीSee. L.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञायाम्
1.2.29
उररी करोति उररी कुरुते अङ्गी करोति अङ्गी कुरुते ऊरी करोति ऊरी कुरुते ऊररी करोति ऊररी कुरुते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊररी¦ ind.
1. A particle of assent.
2. Of expansion. E. ऊय् to sew, &c. ररीक् affix: see उररी।

"https://sa.wiktionary.org/w/index.php?title=ऊररी&oldid=422857" इत्यस्माद् प्रतिप्राप्तम्