ऊरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरी, व्य (ऊर + बाहुलकात् रीक् ।) विस्तारः । अङ्गीकारः । इत्यमरः ॥ (यथा हितोपदेशे वि- ग्रहे । “ऊरीकृत्य प्रस्थितः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरी अव्य।

अङ्गीकृतिः

समानार्थक:ऊररी,ऊरी,उररी

3।3।255।1।2

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्. स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

ऊरी अव्य।

विस्तरः

समानार्थक:प्रपञ्च,ऊररी,ऊरी,उररी

3।3।255।1।2

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्. स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरी¦ अव्य॰ ऊय--बा॰ रीक्।

१ अङ्गीकारे,

२ विस्तारे च। [Page1385-a+ 38] ऊर्य्यादि॰ कृञि गतिसमासादि ऊररीवत् द्रष्टव्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरी [ūrī], = उररी q. v.; तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतप्यते Śi.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरी ind. = उरीSee. S3is3.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञायाम्
1.2.29
उररी करोति उररी कुरुते अङ्गी करोति अङ्गी कुरुते ऊरी करोति ऊरी कुरुते ऊररी करोति ऊररी कुरुते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरी¦ ind. A particle of,
1. Assent.
2. Of expansion: see उरी।

"https://sa.wiktionary.org/w/index.php?title=ऊरी&oldid=493651" इत्यस्माद् प्रतिप्राप्तम्