ऊरुपर्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुपर्वन् पुं-नपुं।

जानूरुसन्धिः

समानार्थक:जानु,ऊरुपर्वन्,अष्टीवत्

2।6।72।2।4

तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः। जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुपर्वन्/ ऊरु--पर्वन् m. n. joint of the thigh , knee L.

"https://sa.wiktionary.org/w/index.php?title=ऊरुपर्वन्&oldid=246479" इत्यस्माद् प्रतिप्राप्तम्