ऊर्जाहुती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जाहुती स्त्री.
(द्वि.व.) (ऊर्जा च आहुतिः च) दिव्य ऊर्जा एवं आहुति, शां.श्रौ.सू. 3.13.27; मा.श्रौ.सू. 4.1.11 (पोषणयुक्त करने वाली आहुति से युक्त दो देवियां), प्रवर्ग्य याग में मिट्टी से सम्बद्ध अभिव्यञ्जना।

"https://sa.wiktionary.org/w/index.php?title=ऊर्जाहुती&oldid=477649" इत्यस्माद् प्रतिप्राप्तम्