ऊर्ज्जस्वि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्जस्वि, [न्] क्ली, (ऊर्जस् + विनि ।) अलङ्कार- विशेषः । तस्य लक्षणम् । साहङ्कारवस्त्वभिधा- नम् । तथा चोक्तम् । ऊर्जस्वि रूढाहङ्कारम् । तस्योदाहरणं यथा । “प्रचपलमगुरुं भरास- हिष्णुं जनमसमानमनूर्जितम् विवर्ज्य । कृतवस- तिमिवार्णवोपकण्ठे स्थिरमतुलोन्नतिमूढतुङ्गमे- घम्” ॥ इति भट्टिः ॥

"https://sa.wiktionary.org/w/index.php?title=ऊर्ज्जस्वि&oldid=120388" इत्यस्माद् प्रतिप्राप्तम्