ऊर्णनाभि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णनाभिः, पुं, (ऊर्णावत् नाभौ यस्य ।) मर्कटकः । इति शब्दरत्नावली । (यथा, भागवते । २ । ५ । ५ । “आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णनाभि/ ऊर्ण--नाभि m. a spider(See. above ) TBr. Br2A1rUp. BhP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--त्रयार्षेय pravara. M. १९७. 6.

"https://sa.wiktionary.org/w/index.php?title=ऊर्णनाभि&oldid=493670" इत्यस्माद् प्रतिप्राप्तम्