ऊर्णायुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णायुः, पुं, (ऊर्णा अस्यास्तीति । ऊर्णा युस् ।) मेषलोमकम्बलः । मेषः । इत्यमरः ॥ ऊर्णनाभः । इति हेमचन्द्रः ॥ क्षणभङ्गः । इति मेदिनी ॥ (गन्धर्व्वविशेषः । यथा, हरिवंशे । “ऊर्णायुश्चित्रसेनश्च हाहा हुहुश्च भारत ! ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्णायुः&oldid=120406" इत्यस्माद् प्रतिप्राप्तम्