ऊर्णासूत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णासूत्र/ ऊर्णा--सूत्र n. a thread of wool VS. S3Br. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णासूत्र न.
(ऊर्णायाः सूत्रम्) ऊनी धागा, शां.श्रौ.सू. 4.15.22; ऋ.वे. 9.6.1; दशापवित्र के सम्बन्ध में उर्णा का उल्लेख करता है।

"https://sa.wiktionary.org/w/index.php?title=ऊर्णासूत्र&oldid=493676" इत्यस्माद् प्रतिप्राप्तम्