ऊर्ण्णम्रदस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण्णम्रदस्¦ त्रि॰ ऊर्ण्णमिव ऊर्ण्णानिर्म्मितवस्त्रमिव म्रदीयःअतिशयेन मृदु वेदे म्रदीयस् + नि॰ ईयसोरीयोलोपः। ऊर्णतुल्यातिमृदौ
“ऊर्ण्णम्रदा युवतिर्दक्षिणावतः” ऋ॰

१० ,

१८ ,

१० ,
“ऊर्ण्णम्रदसं त्वा स्तृणामि” यजु॰

२ ,

२ ,
“ऊर्गस्या-ङ्गिरस्यूर्णम्रदा ऊर्जं मयि धेहि

४ ,

१० । अत्र मृदुत्वे-नोर्ण्णाया उपमानतोक्तेः काश्मीरदेशजस्य (पशम) प्रसि-द्धस्य आविकलोमम्र एव ऊर्ण्णत्वं तस्यैवातिमृदुत्वात्।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ण्णम्रदस्&oldid=246683" इत्यस्माद् प्रतिप्राप्तम्