ऊर्ण्णास्तुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण्णास्तुक¦ त्रि॰ अस्तीति विभक्तिप्रतिरूपवस् अव्यावम्ऊर्ण्णास्त्यत्र बा॰ ऊक। ऊर्ण्णायुक्ते
“ऊर्ण्णास्तुके केशप-क्षयोर्बद्धे भवतः” आश्व॰ गृ॰

१ ,

७ ,

१७ ,

"https://sa.wiktionary.org/w/index.php?title=ऊर्ण्णास्तुक&oldid=246700" इत्यस्माद् प्रतिप्राप्तम्