ऊर्द्धचरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धचरण¦ पु॰ ऊर्द्ध उर्द्धस्थः श्चरणोऽस्य।

१ तपस्विभेदे ऊर्द्ध्व-पादादयोऽप्यत्र।

२ अष्टपादे शरभे च तस्याष्टानां पादानांमध्ये चतुर्ण्णामूर्द्धस्थत्वात् तथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धचरण&oldid=246756" इत्यस्माद् प्रतिप्राप्तम्