ऊर्द्धदंष्ट्रकेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धदंष्ट्रकेश¦ पु॰ उर्द्धदष्ट्रकाणामुन्नतदंष्ट्राणां भूतानामीशः।

१ महा-देवे
“नमोर्द्धदंष्ट्रकेशाय शुक्लायावतताय च। विलोहितायधूम्राय नोलग्रीवाय वै नमः” भा॰ शा॰

२८

६ अ॰ नमोर्द्धे-त्यत्र
“सैषदाशरथी रामः” इति वत् पादपूरणाय सन्धिः।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धदंष्ट्रकेश&oldid=246765" इत्यस्माद् प्रतिप्राप्तम्