ऊर्द्धेह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धेह¦ पु॰ ऊर्द्धमीहा चेष्टा। उत्थानानुकूलायामूर्द्धचेष्टायाम्
“उदोऽनूर्द्धेहे” मुग्ध॰ ऊर्द्धेहाप्यत्र स्त्री।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धेह&oldid=246841" इत्यस्माद् प्रतिप्राप्तम्