ऊर्द्ध्वजानु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वजानुः, त्रि, (ऊर्द्ध्वे स्थूले जानुनी यस्य ।) उपरि- भागे स्थूलजानुकः । तत्पर्य्यायः । ऊर्द्ध्वज्ञुः २ । इत्यमरः ॥ (यथा, सांख्यायनश्रौतसूत्रम् १ । ५ । ८ । “उपविश्योर्द्ध्वजानुः” । इति ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वजानु¦ mfn. (-नुः-नुः-नु)
1. Thick-kneed, long-shanked.
2. Sitting on the hams. E. ऊर्द्ध्व high, large, जानु the knee, and with कन् added ऊर्द्ध्वजानुक।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वजानु&oldid=246872" इत्यस्माद् प्रतिप्राप्तम्