ऊर्द्ध्वबर्हिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वबर्हिस्¦ पु॰ ऊर्द्ध्वं प्रागग्रं बर्हिर्येषाम्। सोमपाख्ये पितृ-भेदे
“स्वाहा पितृभ्य ऊर्द्ध्वबर्हिर्भ्यो धर्म्मपावभ्यः” यजु॰

३ ,

१५ ,
“ऊर्द्ध्वबर्हिर्भ्यः सोमपाभ्यः” वेददी॰

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वबर्हिस्&oldid=246906" इत्यस्माद् प्रतिप्राप्तम्