ऊर्द्ध्ववृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्ववृत¦ त्रि॰ ऊर्द्धगत्या वेष्टनेन वृतः। ऊर्द्ध्वमावर्त्तनेनावृतेदक्षिणावर्त्तनेनावर्त्तिते सूत्रादौ
“कार्पासदुपवीतं स्यात्विप्रस्योर्द्धवृतं त्रिवृत्” मनुः। यथा च दक्षिणावर्त्ति-तस्यैव तथात्वम् तथोपवीतशब्दे उक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्ववृत¦ mfn. (-तः-ता-तं) Put on, above or over the head. E. ऊर्द्ध्व and वृत worn.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्ववृत&oldid=246938" इत्यस्माद् प्रतिप्राप्तम्