ऊर्द्ध्वासितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वासितः, पुं, (ऊर्द्ध्वं आसितः ।) कारवेल्लः । इति त्रिकाण्डशेषः ॥ करला इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वासितः&oldid=120482" इत्यस्माद् प्रतिप्राप्तम्