ऊर्ध्वकेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वकेश/ ऊर्ध्व--केश mfn. having the hair erect

ऊर्ध्वकेश/ ऊर्ध्व--केश m. N. of a man

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son and commander of भण्ड. Br. IV. २१. ८१; २६. ४७.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वकेश&oldid=426808" इत्यस्माद् प्रतिप्राप्तम्