ऊर्ध्वजानुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वजानुक/ ऊर्ध्व--जानुक mfn. raising the knees (in sitting) , S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वजानुक&oldid=247063" इत्यस्माद् प्रतिप्राप्तम्