ऊर्मिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्मिका स्त्री।

अङ्गुलीभूषणम्

समानार्थक:अङ्गुलीयक,ऊर्मिका

2।6।107।2।4

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्. केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका॥

पदार्थ-विभागः : आभरणम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्मिका [ūrmikā], 1 A wave.

A finger-ring (shining like a wave); Hch.1; cf. also.......ऊर्मिकाश्चापि चित्ररत्नचयाङ्किताः Śiva. B.17.44.

Regret, sorrow for anything lost.

The humming of a bee.

A plait or fold in a garment.

Anxiety.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्मिका f. a wave L.

ऊर्मिका f. a finger ring Ra1jat.

ऊर्मिका f. a plait or fold in a garment L.

ऊर्मिका f. humming (of bees) L.

"https://sa.wiktionary.org/w/index.php?title=ऊर्मिका&oldid=493701" इत्यस्माद् प्रतिप्राप्तम्