ऊर्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्व¦ पु॰ ऊरुःकारणत्वेनास्त्यस्य अर्श॰ अच् संज्ञापूर्वकवियेतनि-त्वेन स्वायम्भुववत् न गुणः।

१ और्व्वे ऋषिभेदे उप-चारात् तज्जाते

२ याडानले
“ऊर्व इव प्रथे” ॠ॰

३ ,

३ ,

१९ ,ऊर्वः बाडवानलः भा॰

३ तद्वति समुद्रे
“अपार ऊर्वेऽमृतंदुहानाः” ऋ॰

३ ,

१ ,

१६ , समानमूर्वं नद्यः पृणन्ति” ऋ॰

२ ,

३५ ,

३ , ऊर्वः सादृश्येनास्त्यस्य अच्। बाडवा-नलतुल्ये

४ महति
“दिव ऊरुरूर्वां अभितः”

२ ,

१३ ,

७ ,
“ऊर्वान महतः” भा॰ तत्तुल्ये

५ विस्तृते च
“महश्चिदग्नएगसो अभीव् ऊर्वात्

४ ,

१२ ,

५ ,
“ऊर्वात् विस्तृतात्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्व [ūrva], a. Extensive, great.

र्वः Submarine fire.

A receptacle of water; the ocean.

A cloud.

A stable for cattle.

An epithet of a class of the manes or Pitṛis.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्व m. (for 2. See. s.v. )N. of the ऋषिऔर्व(from whose thigh sprang the submarine fire which is also called और्व, See. ) Ta1n2d2yaBr. MBh. Hariv. etc.

ऊर्व m. the submarine fire([ Sa1y. ]) RV.

ऊर्व mfn. (for 1. See. p. 221 , col. 2)(probably connected with उरु) , broad , extensive , great , excessive , much RV. Page223,1

ऊर्व m. the ocean RV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of पुरञ्जय; a sage who practised true ब्रह्मचर्य; put his thigh into the fire and churned it with कुश grass; out of that came the fire Aurva, which he gave to हिरण्यकशिपु as a weapon. M. ५०. ८५; १७५. २३-48, ६९-71.
(II)--a मन्त्रकृत्। M. १४५. ९९; १९६. २६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŪRVA (AURVA) : A luminous hermit of the family of Bhṛgu. He was the son of Cyavana and the father of Ṛcīka. He created a tremendous fire for the destruction of the three worlds and extinguished it by putting it in the ocean. (For details see under Aurva).


_______________________________
*6th word in left half of page 811 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऊर्व&oldid=493707" इत्यस्माद् प्रतिप्राप्तम्