ऊषर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषरः, त्रि, (ऊष् + र ।) क्षारभूमी । लोणा जायगा इति भाषा । तत्पर्य्यायः । ऊषवान् २ । इत्यमरः ॥ (“तत्र विद्या न वप्तव्या शुभं वीजमिवोषरे” । इति मनुः । २ । ११२ । ऊषरा मृत्पित्तं कोपयेत् । प्रमाणं यथा ॥ “पित्तमूषरा” इति वैद्यकमाधव- कृतरोगनिश्चये पाण्ड्वधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषर वि।

क्षारमृद्विशेषः

समानार्थक:ऊषवत्,ऊषर

2।1।5।1।2

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली। समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषर¦ त्रि॰ ऊष + मत्वर्थीयो रः, ऊषं क्षारमृत्तिकां राति ददा-ति कः वा। क्षारमृत्तिकायुक्ते देशे य{??}न्नुप्तं वीजंन प्ररोहति।
“अनूषरमविवदिष्णु भूम” आश्व॰ गृ॰

२ ,

७ ,

२ । आधानाङ्गोषरमृद्ग्रहणम् शत॰ व्रा॰

२ ,

१ ,

१ ,

६ । उक्तम् यथा
“अथोषान् सम्भरति।
“असौ ह वै द्यौरस्यैपृथिव्या एतान् पशून् प्रददौ तस्मात् पशव्यमूषरमित्याह”।
“वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्य्यमूषरम्” माघः।
“तत्र विद्या न वप्तव्या शुभं वीजमिवोपरे” मनुः
“नचोषरांन निदेग्धां महीं दद्यात् कदाचन” भा॰ अनु॰

३३

४ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषर¦ mfn. (-रः-रा-री-रं) A spot with saline soil. E. ऊष such soil, रच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषर [ūṣara], a. [ऊष-मत्वर्थीयो रः P.V.2.17] Impregnated with salt or saline particles. -रः, -रम् A barren spot with saline soil; न हि तस्मात्फलं तस्य सुकृष्टादूषरादिव Pt.1.47; Śi.14.46.

Comp. जम् Salt produced from salt soil.

a kind of magnet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषर mf( आ)n. impregnated with salt , containing salt

ऊषर n. saline soil S3Br. Ka1tyS3r. MBh. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=ऊषर&oldid=493716" इत्यस्माद् प्रतिप्राप्तम्