ऊषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषा, स्त्री, (उष् + क + टाप् ।) उषा । अनिरुद्ध- भार्य्या । इति शब्दरत्नावली ॥ (तत्कथा च भाग- वते १० स्कन्धे ६२ अध्याये तथा हरिवंशे १७४ अध्याये बाणयुद्धे द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषा¦ स्त्री बाणराजसुतायाम् उषाशब्दे तत्कथीक्ता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषा [ūṣā], = उषा q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषा f. N. of a daughter of बाणand wife of अनिरुद्ध( v.l. उषाSee. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also उषा, s.v.) Daughter of बाण. Her compa- nion was चित्रलेखा. Dreamt one night that she was sleeping with Aniruddha. Informed her friend of the dream but could not give Aniruddha's name. चित्रलेखा drew pencil sketches of all gods and men and showed them to her one by one. Seeing Aniruddha's she identified him. At this, चित्रलेखा flew through air and brought Aniruddha to her room unnoticed by others. ऊषा was enjoying his company. The guards who got scent of this reported to बाण who imprisoned Aniruddha. In course of time she married Ani- ruddha and went to his home with the approval of बाण. भा. X. ६१. २३ [9]; ६२. 1-३५; ६३. ५०.

"https://sa.wiktionary.org/w/index.php?title=ऊषा&oldid=493718" इत्यस्माद् प्रतिप्राप्तम्