ऋक्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ण¦ त्रि॰ व्रश्च--क्त पृ॰ वलोपः। वृक्णे छिन्ने
“वाचमेवतदाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छन्ति” ऐत॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ण [ṛkṇa], a. Wounded, injured, hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ण mfn. = वृक्णSa1y.

ऋक्ण = the next L.

"https://sa.wiktionary.org/w/index.php?title=ऋक्ण&oldid=493734" इत्यस्माद् प्रतिप्राप्तम्