ऋक्षला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षला¦ स्त्री ऋच--सल्च किच्च। गुल्फाधःस्थनाड्याम्
“क्रमणंस्थूराभ्यामृक्षलाभिः कपिञ्जलाम्” यजु॰

५ ,

३ ,
“ऋक्षलागुल्फाधःस्था नाड्यः” वेददी॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षला [ṛkṣalā], Ved.

A fetter.

The part of an animal's leg between the fetlock joint and the hoof; Vāj.25.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षला f. the part of an animal's leg between the fetlock joint and the hoof VS. xxv , 3 (See. ऋच्छरा.)

"https://sa.wiktionary.org/w/index.php?title=ऋक्षला&oldid=247793" इत्यस्माद् प्रतिप्राप्तम्