ऋचीषम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋचीषम¦ पु॰ ऋचा स्तुत्या समः वेदे नि॰ ईत्त्वं षत्वञ्च। ऋग्वशेषेण समानगुणे।
“इह श्रुत इन्द्रो अस्मे अद्य स्तवेवज्र्यृचीषमः” ऋ॰

१० ,

२२ ,

२ । ऋचीषमः।
“य-द्व्याव इन्द्र! ते शतं भूमीरुत स्युः। न त्वा वज्रिन्” इत्यादिकया ऋ॰

८ ,

७० ,

५ । स्तुत्या समानगुणकः” भा॰
“परोमात्रमृचीषममिन्द्रमुग्रम्” ऋ॰

८ ,

६८ ,

६ । ऋची-षमम् ऋचा स्तुत्या समम् यद्यप्यपरिच्छिन्नस्तथापि स्तुति-र्यावन्मात्रं विषयीकरोति तत्समम्” इत्यर्थः भा॰।
“अव-चष्ट ऋचीषमः” ऋ॰

८ ,

६२ ,

६ ।
“वृत्रहा परमज्याऋचीषमः”

८ ,

९० ,

१ ।


२ दीप्त्या समे च
“अहन् वृत्त-मृचीषमः ऋचा दीप्त्या समः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋचीषम/ ऋची-षम m. " ऋच्-like "([ Nir. ])N. of इन्द्रRV.

"https://sa.wiktionary.org/w/index.php?title=ऋचीषम&oldid=248004" इत्यस्माद् प्रतिप्राप्तम्