ऋच्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छ् [ṛcch], 6 P. (ऋच्छति, आर्च्छीत्, आनर्च्छ, अर्च्छितुम्).

To become hard or stiff.

To go, move;

To fail in faculties.

"https://sa.wiktionary.org/w/index.php?title=ऋच्छ्&oldid=248029" इत्यस्माद् प्रतिप्राप्तम्