ऋजीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीक¦ त्रि॰ ऋज--गतौ ईकन् किच्च।

१ इन्द्रे

२ धूमे चउज्ज्व॰। उपार्जीकशब्दे उदा॰ करणे ईकन्।

३ साधनेच
“आविरृजीको विदथा” ऋ॰

४ ,

३८ ,

४ ।
“आवि-रृजीका आविर्भूतसाधना” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीक¦ m. (-कः)
1. INDRA.
2. Smoke. E. ऋज and कीकन् Un4adi aff. [Page138-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीक [ṛjīka], a. [ऋज्-गतौ ईकन् किच्च Uṇ.4.22] Ved.

Coloured, variegated.

Mixed with.

Polluted, defiled

कः Smoke.

N. of Indra.

N. of a mountain. -कम् A means, expedient; आविर्ऋजीको विदथा निचिक्यत् Rv.4.38.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीक mfn. ( ऋज्Un2. iv , 22 ; v , 51 )(= उप-हत)hid , concealed

ऋजीक mfn. removed , obviated?

ऋजीक m. smoke

ऋजीक m. इन्द्र

ऋजीक n. a means , expedient , according to Sa1y. in आविर्-ऋजीकSee.

"https://sa.wiktionary.org/w/index.php?title=ऋजीक&oldid=493758" इत्यस्माद् प्रतिप्राप्तम्