ऋजुसर्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुसर्प¦ पु॰ कृष्णपर्पवत् नित्यसमा॰। सुश्रुतोक्ते दर्व्वी-करविशेषे सर्पभेदे।
“तत्र दव्वींकरा इत्युपक्रम्य ऋजुसर्पः[Page1416-a+ 38] श्वेतोदरो महाशिरा अलगर्द्दआशीविव” इति उक्तम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुसर्प/ ऋजु--सर्प m. a species of snake Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ऋजुसर्प&oldid=248144" इत्यस्माद् प्रतिप्राप्तम्