ऋणमत्कण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमत्कणः, पुं, (ऋणे मत्कुणैव ।) लग्नकः । इति शब्दरत्नावली ॥ जामिन इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=ऋणमत्कण&oldid=120622" इत्यस्माद् प्रतिप्राप्तम्