ऋतंभर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतंभरः [ṛtambharḥ], God, upholder of truth. ऋतंभरध्याननिवा- रिताघः Bhāg.6.13.17. -रा Intellect (Pātañjala Yogadarś;ana 1.47).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतंभर/ ऋत-- mfn. bearing the truth in one's self

ऋतंभर/ ऋत-- m. N. of विष्णुBhP. vi , 13 , 17

ऋतंभर/ ऋत-- m. N. of a river BhP.

"https://sa.wiktionary.org/w/index.php?title=ऋतंभर&oldid=493794" इत्यस्माद् प्रतिप्राप्तम्