ऋतधामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतधामन्¦ पु॰ ऋतं धामास्य।

१ विष्णौ त्रिका॰।
“ऋतंप्रियवाक्यं सामगानं धाम स्थानमस्य।

२ सामगानस्थानयुक्तेत्रि॰
“ऋतधामासि स्वर्ज्योतिः” यजु॰

५ ,

३२ ।
“ऋतं साम-गानं धाम स्थानमस्याः औदुम्बर्य्यः” वेददी॰ ऋतं सत्यम-विनश्वरं स्थानमस्य।

३ अविनश्वरस्थानयुक्ते त्रि॰।
“ऋता-षाडृतधामाग्निः” यजु॰

१८ ,

३८ ।

४ इन्द्रभेदे स चद्वादशमन्वन्तरीयः इन्द्रभेदः।
“भविता रुद्रसावर्ण्णीराजन् द्वादशमो मनुः। ऋतधामा च देबेन्द्रोदेवाश्चहरितादयः” भाग॰

८ ,

१३ ,

१३ ।

५ यदुवंश्ये नृपभेदे।
“कङ्कश्च कर्पिकायां वैऋतधामाजयावपि” भाग॰

९ ,

२ ,

२३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतधामन्¦ m. (-मा) A name of VISHNU. E. ऋत luminous, धामन् abode; whose residence is brilliant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतधामन्/ ऋत--धामन् mfn. ( ऋत)one whose abode is truth or divine law , abiding in truth VS. v , 32 ; xviii , 38

ऋतधामन्/ ऋत--धामन् m. ( आ)N. of विष्णुR.

ऋतधामन्/ ऋत--धामन् m. of a मनुVP.

ऋतधामन्/ ऋत--धामन् m. of इन्द्रin the twelfth मन्व्-अन्तरBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Indra in the epoch of रुद्रसावर्णि. भा. VIII. १३. २८; Br. IV. 1. ९१.
(II)--a son of कङ्क and कर्णिका. भा. IX. २४. ४४.
(IV)--Indra of the १२थ् or ऋतुसावर्न Manu. वा. १००. ९५.
"https://sa.wiktionary.org/w/index.php?title=ऋतधामन्&oldid=426871" इत्यस्माद् प्रतिप्राप्तम्