ऋतसद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतसद्¦ पु॰ ऋते यज्ञे सीदति सद--क्विप्

७ त॰। वह्नौ
“नृषद्वरसदृतसद्व्योमसदब्जाः” ऋ॰

४ ,

४० ,

५ ।
“ऋतस-दग्निः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतसद्/ ऋत--सद् mfn. seated or dwelling in truth([ BRD. ]) RV. iv , 40 , 5 TS. iii

ऋतसद्/ ऋत--सद् mfn. (seated at sacrifice Sa1y. )

"https://sa.wiktionary.org/w/index.php?title=ऋतसद्&oldid=248531" इत्यस्माद् प्रतिप्राप्तम्