ऋद्धम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धम्, क्ली, (ऋध् + क्त ।) सम्पन्नधान्यम् । इति मे- दिनी ॥ परिपक्वमर्द्दितधान्यम् । इत्यमरटीकायां भरतः ॥ बहुलितधान्यम् । इति सुभूतिः ॥ तत्प- र्य्यायः । आवसितम् २ । इत्यमरः ॥ अवसितम् ३ । इति तट्टीका ॥ सिद्धान्तः । इति हेमचन्द्रः ॥ (पुं, विष्णुः । यथा, महाभारते विष्णुसहस्रनाम- कीर्त्तने १३ । १४९ । ४३ । “ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऋद्धम्&oldid=120708" इत्यस्माद् प्रतिप्राप्तम्