ऋभु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋभुः, पुं, (ऋ स्वर्गे देवमातुरदितेर्व्वा भवति यः । ऋ + भू + डु ।) देवता । इत्यमरः ॥ (यथा, ऋग्- वेदे । ९ । २१ । ६ । “ऋभुर्न रथ्यं नवं दधतो केतुमादिशे” ॥ देवानामपि देवः । यथा, महाभारते वनपर्ब्बणि । “ऋभवो नाम तत्रान्ये देवानामपि देवताः । तेषां लोकाः परतरे यान्यजन्तीह देवताः” ॥) चाक्षुषमन्वन्तरे देवगणभेदः । यथा, -- “आद्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः” । इति हरिवंशे । ७ । ३२ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋभु¦ पु॰ अरि स्वर्गे अदितौ वा भवति ऋ + + भू--ड।

१ देवे। [Page1448-b+ 38] तेन ऋशब्दस्य स्वर्गवाचित्वं द्रष्टव्यं तच्च प्रमादात् पूर्व-मनुक्तमिति तस्य च स्वर्गे पुंस्त्वम् बोध्यम्।
“समीचीभासऋभवः समस्वरन्” ऋ॰

८ ,

३ ,

७ ।
“तं नेमिमृभवोयथा” ऋ॰

७५ ,

५ ।

२ मेधाविनि निरु॰।
“अग्नये ब्रह्मऋभवस्ततक्षुः” ऋ॰

१० ,

८० ,

७ ।
“ऋषिर्विप्रः पुर एताजनानामृभुर्धीर उशना काव्येन” ऋ॰

९ ,

८७ ,

३ ।

३ देवा-नामपि यष्टव्ये देवे।
“ऋभवोनाम तत्रान्ये देवानामपि दे-वताः। तेषां लोकाः परतरे यान् यजन्तीह देवताः” भा॰व॰

१५

४५

९ । चाक्षुषमन्वन्तरीये

४ देवगणभेदे च।
“चाक्षुष-स्यान्तरे तात! मनोर्देवानिमान् शृणु। आप्याः प्रभूताःऋभवः पृथुकाश्च दिवौकसः। लेखानाम महाराज! पञ्चदेवगणाः स्मृताः” हरिवं॰

७ । त्रैवर्णिकहीने

५ जातिभेदे
“ऋभूणां त्वेति रथकृतः” कात्या॰

४ ,

९ ,

५ ,
“ऋभुः सौधन्वनसात्वतापरपर्यायस्त्रैवर्ण्णिकेभ्यो हीनो नियतः कश्चिज्जातिविशेषः इति पार्थसारथिमिश्राः” कर्कः। तृतीयसवनीयेसुधन्वनः पुत्ररूपे

६ देवभेदे च।
“इहोपयात शवसोनपातः सौधन्वना ऋभवो माप भूत” ऋ॰

४ ,

३५ ,

१ ,एतत्सूक्ते च नवर्चैस्तस्यैव गुणादिवर्णनम्। ऋ + भा--डु।

७ उरुभासमाने त्रि॰
“ऋभुमृभुक्षणो रयिम्”। ऋ॰

४ ,

३७ ,

५ ,
“ॠभुमुरुभासमानम्” भा॰ ऋभुरस्त्यस्य उद्देश्यतया मतुप्। ऋभुमत् ऋभुदेवताके त्रि॰।
“ऋभुमन्तं वाजवन्तं त्वा कवे” ! ऋ॰

३ ,

५२ ,

६ । ऋगुणादृष्टं साम अण्। आर्भव तद्दृष्टे सामभेदे आर्भवशब्देउदा॰। क्विप्। ऋभूरपि देवे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋभु¦ m. (-भुः)
1. A deity.
2. A divinity of a particular order. E. ऋ the mother of the gods, भू to be, डु affix; also रिभु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋभु [ṛbhu], a. Ved.

Skilful, clever, prudent (as an epithet of Indra, Agni, Ādityas, property and wealth) ऋभुमृभुक्षणो रयिम् Rv.4.37.5.

Handly (as a weapon).

Shining far.

भुः A deity, divinity; a god (dwelling in heaven).

The god who is worshipped by the gods; ऋभवो नाम तत्रान्ये देवानामपि देवताः Mb.3.261.19.

A class of the attendants of gods.

An artist, smith, especially a coach-builder (रथकार).

N. of three semi-divine beings called Ṛibhu, Vibhvan and Vāja, sons of Sudhanvan, a descendant of Aṅgiras, who were so called from the name of the eldest son. [Through their performance of good works they obtained divinity, exercised superhuman powers, and became entitled to worship. They are supposed to dwell in the Solar sphere, and are the artists who formed the horses of Indra, the carriage of the Aśvins, and the miraculous cow of Bṛihaspati. They made their aged parents young, and constructed four cups at a sacrifice from the one cup of Tvaṣṭṛi, who as the proper artificer of the gods, was in this respect their rival. They appear generally as accompanying Indra at the evening sacrifices. M. W.].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋभु mfn. ( रभ्) , clever , skilful , inventive , prudent (said of इन्द्र, अग्नि, and the आदित्यs RV. ; also of property or wealth RV. iv , 37 , 5 ; viii , 93 , 34 ; of an arrow AV. i , 2 , 3 )

ऋभु m. an artist , one who works in iron , a smith , builder (of carriages etc. ) , N. of three semi-divine beings ( ऋभु, वाज, and विभ्वन्, the name of the first being applied to all of them ; thought by some to represent the three seasons of the year [ Ludwig RV. vol.iii , p.187 ] , and celebrated for their skill as artists ; they are supposed to dwell in the solar sphere , and are the artists who formed the horses of इन्द्र, the carriage of the अश्विन्s , and the miraculous cow of बृहस्पति; they made their parents young , and performed other wonderful works [Sv-apas] ; they are supposed to take their ease and remain idle for twelve days [the twelve intercalary days of the winter solstice] every year in the house of the Sun [Agohya] ; after which they recommence working ; when the gods heard of their skill , they sent अग्निto them with the one cup of their rival त्वष्टृ, the artificer of the gods , bidding the ऋभुs construct four cups from it ; when they had successfully executed this task , the gods received the ऋभुs amongst themselves and allowed them to partake of their sacrifices etc. ; See. Kaegi RV. p.53 f. ) RV. AV. etc.

ऋभु m. they appear generally as accompanying इन्द्र, especially at the evening sacrifice

ऋभु m. in later mythology ऋभुis a son of ब्रह्मन्VP.

ऋभु m. a deity L.

ऋभु m. ( अवस्)a class of deities

ऋभु m. ([ cf. Gk. ? ; Lat. labor ; Goth. arb-aiths ; Angl.Sax. ? ; Slav. rab-u8.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ब्रह्मा; one of the first two created, the other सनत्कुमार; a सिद्ध who knows the माया of Hari. फलकम्:F1:  भा. II. 7. ४३; IV. 8. 1; VI. १५. १२; वा. 9. १०६; २४. ७९.फलकम्:/F A resident of Tapoloka; फलकम्:F2:  Br. III. ३६. 6; IV. 2. २४, ३५ and २१४; वा. १०१. २६, ३७ and २१२; वा. २५. ९२.फलकम्:/F teacher of निदाघ; im- parted to him the essence of true knowledge after partaking of meals with him; once again met निदाघ after १००० years; initiated him into the mysteries of अद्वैत and disappeared. फलकम्:F3:  Vi. II. १५. 2-३४; १६ (whole).फलकम्:/F
(II)--heard the विष्णु पुराण from ब्रह्मा; communicated to Priyavrata. Vi. VI. 8. ४३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚBHU I : An ancient sage. He was the son of Brahmā. He was an extraordinary scholar who became the preceptor of Nidāgha who was the son of Pulastya and the grandson of Brahmā. Ṛbhu conveyed all know- ledge to Nidāgha. But he saw that although he taught Nidāgha all branches of knowledge, the latter did not take any interest in “Advaita”. So he left him in disappointment but later got him interested in Advaita. (Viṣṇu Purāṇa, Aṁśa 2. Chapters 15-16).


_______________________________
*5th word in left half of page 647 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋभु&oldid=493835" इत्यस्माद् प्रतिप्राप्तम्