एककार्य्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककार्य्य¦ त्रि॰ एकं समानं कार्य्यं यस्य। समानकार्य्यकरे ए-कस्य पाकर्त्तुर्दर्शने अन्यस्य पाककर्त्तुःस्मरणं भवतीतिस्मारकगणमध्ये गौत॰ सू॰ उक्तम् यथा।
“प्रणिधा-न निबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसंब-न्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधानसुखदुः-खे छाद्वेषरागार्थित्वक्रियाधर्म्माधर्म्मनिमित्ते भ्यः” सू॰।
“एककार्य्यात् एककर्त्तुर्दर्शनात् कर्त्त्रन्तरस्य स्मृतिः” वृत्तिः। एकं कार्य्यं ययोः तयोर्भावः। एककार्य्यत्व-तुल्यकार्य्यकरत्वरूपे सङ्गतिभेदे। तथा च समानकार्य्यका-रित्वं स्वकर्तव्यकार्य्यकारित्वं सङ्गतिः।
“सप्रसङ्गउपोद्घातो हेतुतावसरस्तथा। निर्वाहकैककार्य्यत्वं षोढासङ्गतिरिष्यते” अनुमानजा॰। कर्म्मधार॰। एक-स्मिन् कार्य्ये
“एककार्य्ये समुद्यन्तौ कृष्णौ युद्धेऽपरा-जितौ” भा॰ स॰

१० अ॰।
“गुणागुणमनासङ्गमेककार्य्य[Page1461-b+ 38] मनन्तरम्। एतत्तु ब्रह्मणी वृत्तमाहुरेकपदं द्वयम्” भा॰ व॰

२१

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककार्य्य¦ mfn. (-र्य्यः-र्य्या-र्य्यं) Performing the same office, answering the same end. E. एक and कार्य्य act.

"https://sa.wiktionary.org/w/index.php?title=एककार्य्य&oldid=249440" इत्यस्माद् प्रतिप्राप्तम्