एकचरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचरण¦ पु॰ एकश्चरणी यस्य। एकपादयुक्ते

१ मनुष्यभेदे

२ तद्युक्तजनपदभेदे च स च देशः वृहत्सं॰ कूर्मविभागेऐशान्यामुक्तः।
“ऐशान्यामेकलव्यराज्यपशुपालकवीरका-श्मीरा” इत्युपक्रम्य
“एकचरणानुविश्वाः सुवर्णभूर्वसुवनंदिविष्ठाश्च”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचरण/ एक--चरण mfn. one-footed

एकचरण/ एक--चरण m. pl. N. of a fabulous race VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=एकचरण&oldid=249521" इत्यस्माद् प्रतिप्राप्तम्