एकचोदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचोदन/ एक--चोदन n. a rule concerning one act only Ka1tyS3r. iv , 3 , 11 ; v , 6 , 8

एकचोदन/ एक--चोदन mfn. having one and the same rule Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=एकचोदन&oldid=249565" इत्यस्माद् प्रतिप्राप्तम्