एकजाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकजाति¦ पुंस्त्री एका जातिर्जन्मास्य। शूद्रजातौ
“ब्राह्मणःक्षत्रियोवैश्यस्त्रयोवर्ण्णा द्विजातयः। चतुर्थ एकजातिस्तुशूद्रो नास्ति तु पञ्चमः” मनुना तस्यैकमात्रजन्मत्वप्रतिपादनेन द्विजातिवत् सावित्रजन्मराहित्येन एकजातित्वम्।
“एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्” मनुः।
“एकजातेरयं धर्मो यद्विष्णोर्लिङ्गधारणम्” पुरा॰। सु-श्रुतोक्ते

३ कीटभेदे।
“एकजातीनतस्तूर्द्ध्वं कीटान् व-क्ष्यामि भेदतः। सामान्यतोदष्टलिङ्गैः साध्यासाध्यक्र-मेण च। त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपरा-जितः। चत्वार एते कणभा व्याख्यातास्त्रीव्रवेदनाः” इति कीटशब्दे विवृतिः। एका तुल्या जातिः सामान्यध-र्म्मोऽस्य।

३ तुल्यधर्म्मयुक्ते त्रि॰ कर्म्मधा॰।

४ तुल्यधर्म्मेस्त्री। तामर्हति छ। एकजातीय समानधर्म्मान्विते त्रि॰
“एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधान-तमाः” सुश्रु॰
“एकः प्रकारः जातीयर्। एकजातीय। तुल्यप्रकारे त्रि॰। [Page1464-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकजाति¦ mfn. (-तिः-तिः-ति)
1. Of the same caste.
2. Once born. m. (-तः) A Sudra. E. एक one, and जाति birth or caste: not being regenerat- ed by investiture, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकजाति/ एक--जाति mfn. once-born (as a शूद्र) Gaut. x , 50 Mn. x , 4

एकजाति/ एक--जाति mfn. of the same species or kind (as animals) Sus3r.

एकजाति/ एक--जाति m. a शूद्रMn. viii , 270.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--शूद्रस्. M. २२७. ७२, ८२.

"https://sa.wiktionary.org/w/index.php?title=एकजाति&oldid=493894" इत्यस्माद् प्रतिप्राप्तम्