एकत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत¦ पु॰ पिष्टलिप्तपात्रीप्रक्षालनजलनिनयनेद्देश्ये

१ देवभेदे। तस्योत्पत्तिकथा यज्ञांशभागित्वकथा च शत॰ ब्रा॰

१ ,

२ ,

३ ,

१ , दर्शिता यथा।
“चतुर्धा विहितोह वा अग्रेऽ-ग्निरास। स यमग्रेऽग्निं होत्राय प्रावृणत स प्रैवाध-न्वद्यं द्वितीयं प्रावृणत स प्रैवाधन्वद्यं तृतीयं प्राबृणतस प्रैवाधन्वदथ योऽयमेतर्ह्यग्निः स भीषा निलिल्ये सो-ऽपः प्रविवेश तं देवा अनुविद्य सहसैवाद्भ्य आनिन्युःसोऽपोऽभितिष्ठेवावष्ठ्यूताः स्थ या अप्रपदनं स्थ याभ्योवोमामकामं नयन्तीति तत आप्त्याः सम्बभूवुस्रितोद्वितएकतः। तैन्द्रेण सह चेरुः यथेदं ब्राह्मणो राजान-मनुचरति स यत्र त्रिशीर्षाणं त्वाष्ट्रं विश्वरूपं जघानतस्य हैतेऽपि बध्यस्य विदाञ्चक्रुः शश्वद्वैनं त्रित एवजघानात्यह तदिन्द्रोऽमुच्यत देवो हि सः। त उ हैतऊचुः। उपैवेमएनो गच्छन्तु येऽस्य बध्यस्यावेदिषुरिति किमिति यज्ञ एवेषु मृष्टामिति तदेष्वेतद्यज्ञो मृष्टे यदेभ्योः पात्रीनिर्णेजनमङ्गुलिप्रणेजनं निनयन्ति। त उ हास्या ऊचुः। अत्येव वयमिदमस्मत् परी नयामेतिकमभीति य एवादक्षिणेन हविषा यजाता इति तस्मा-न्नादक्षिणेन हविषा यजेताप्त्येषु ह यज्ञो मृष्ट आप्त्याउ ह तस्मिन् मृजते, यो दक्षिणेन हविषा यजते। ततो देवाः, एतां दर्शपूर्णमासयोर्दक्षिणामकल्पयन् यद-न्वाहार्यं नेददक्षिणं हविरसदिति तन्नाना निनयति तथै-भ्योऽसमदं करोति तदभि तपति तथैषां शृतं भवति सनिनयति त्रिताय त्वा द्विताय त्वैकताय त्वेति”
“यं हो-तृकर्मणे प्रावृणत ते देवा इत्यर्थः। प्राधन्वत् प्रागच्छदम्रियतधवि गमने। भीषा पूर्वाग्निवन्मरणभयेन निलीनोऽन्तर्हितोबभूव। ष्ठिवु मिरसने। अप्रपदनमनाशयभूताः। वःपञ्चम्यर्थे चतुर्थी युष्मत् सकाशात्। ततो निष्ठीवनलक्षण-वीर्य्यधारणात्ताभ्यीऽद्भ्यः सकाशात्। यथेदानीं ब्राह्मणःपुरोहितः। तं बध्यं बधार्हं ज्ञातवन्तः। अनन्तरं चैनं वि-श्वरूपं त्रित एवेन्द्रसाहाय्यार्थं जघाम इन्द्रश्च तद्धननजनि-तात् पापादति मुक्तोऽभवत् यस्मात्स इन्द्रो देवः अतोऽस्मिन्पापसंश्लेषो न युक्त इत्यर्थः। ते लौकिकाजना विश्व-रूपहननानन्तरमेतदूचुः। एषु त्रितादिषु यद्विश्वरूप-बधजनितमेनस्तद्यज्ञो मृजीत शोषयेदिति अत एतत् एतेनपात्रीनिर्णेजनादिनिनयनेन एषु तदेनो यज्ञः संशोष-यति तस्मादवहननपेषणादिजनितस्यैनसो रूपं पा-[Page1466-a+ 38] त्र्यादिनिर्णेजनमाप्त्येभ्यो निनेतव्यमित्यर्थः। वयम-पीदमेनः परःपरस्तादन्यत्राधारान्तरे अन्यत्रास्मते नयामअन्वाहरति यज्ञसम्बन्धि दोषजातं परिहरत्यनेनेति अन्वा-हार्य्योनाम ऋत्विग्भ्यो देय ओदनः। निनीतमुदक-मङ्गारेण प्रतपति” भा॰।
“त्रिताय त्वा, द्विताय त्वा, एकताय त्वा” यजु॰

१ ,

२ ,

३ ,
“पात्र्यङ्गुलप्रक्षालनोदकं त्रिताय त्रितनाम्ने देवायत्वा त्वां निनयामीति, तथा द्विताय त्वा निनयामि, तथाएकताय त्वा निनयामि इति व्याख्याय शत॰ ब्राह्मणोक्ताकथा संक्षेपेण दर्शिता यथा
“पूर्व्वं कुतश्चित् कार-णात् भीतोऽग्निरपः पाविशत्ततोदेवास्तं ज्ञात्वा जगृहु-स्तदाग्निना वीर्य्यमप्सु मुक्तं तत आप्त्या उत्पन्नाः त्रित-द्वितैकतसंज्ञास्ते देवैः सह चरन्तो यज्ञेपात्राप्रक्षालनजलल-क्षणं भागं लेभिरे” इति वेददी॰।
“तदुदकनयनप्रकारः” कात्या॰

२ ,

५ ,

२५ , दर्शितो यथा
“पात्र्यङ्गुलिप्रक्षालन-माप्त्येभ्यो निनयत्यभितप्य प्रत्यगसंस्यन्दमानं त्रिताय त्वेतिप्रतिमन्त्रम्” सू॰
“पिष्टलिप्तपात्रीप्रक्षालनं पिष्टलिप्ताङ्गु-लिप्रक्षालनम् चाभितप्य पात्रीस्थमेव ज्वलतोन्मुकेनतापयित्वा प्रत्यक्संस्थमस्यन्दमानं परस्परसङ्गतिमप्राप्नुवदाप्त्येभ्यो देवभूतेभ्यो निनयति स्विष्टकृद्वदेवोभयरूपमेतत्कर्म प्रतिपत्तिरूपमपूर्ब्बोत् पादकञ्च। तेन द्रव्यविनाशेऽपिस्विष्टकृद्वच्च द्रव्यान्तरेणापि निनयनं कर्त्तव्यम्। अपरे तुद्रव्यप्रधानत्वात् तद्विनाशे नोत्पत्तिमिच्छन्ति” कर्कः। ब्रह्म-णोमानसपुत्रे

२ ऋषिभेदे
“प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः। एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः”
“द्वितै-कतत्रिताश्चोचुस्तदा चित्रशिण्डिनम्”
“वयं हि ब्रह्मणःपुत्रामानसाः परिकोर्त्तिताः” भा॰ शा॰

३३

८ अ॰स एव वरुणस्यर्त्विक्सप्तकान्तर्गतः तत्र प्रमाणम् ऋतेयुशब्देभा॰ अनु॰

१५

० अध्यायस्थवाक्यमुदाहृतम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत m. N. of one of the three आप्त्यs VS. i , 23 S3Br. i Ka1t2h. etc.

एकत m. of a Brahman MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ब्रह्मा; came to see कृष्ण at Syaman- तपञ्चक. भा. X. ८४. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKATA :

1) General information. An ancient sage. He was the son of the Maharṣi Gautama. He had two brothers, Dvita and Trita.

2) How Ekata became a wolf by a curse. There is a story of how Ekata and Dvita duped Trita in the Mahā- bhārata. When Gautama died Trita became the chief of the three. Dvita and Ekata did not like this. Once all the three were passing by a forest with a herd of cows for a yāga. Trita was walking ahead and the other two were following him with the cows. At a strategic point on the way the brothers carried away the cows by a separate route without the knowledge of Trita. When Trita came to know of the loss he was greatly distressed. On reaching the shores of the river Sarasvatī, he was frigh- tened by a wolf and running to escape from the animal fell into a dilapidated well. He performed a yāga from where he lay. Assuming a creeper inside the well to be Somalatā, Trita recited the Ṛks and the devas responded to his prayer. Devas like Bṛhaspati graciously appeared before him and asked him to demand a boon from them. Trita replied that his desire was to worship the gods standing on the waves of the river Sarasvatī. Accordingly the river was made to flow that way and standing on the waves Trita worshipped the gods. After that he went home and cursed his brothers and made Ekata and Dvita into wolves.

3) Other details.

i) Ekata was a sage much banked on by the people of western Bhārata. (Śloka 31, Chapter 208, Śānti Parva).

ii) Ekata attended a yajña conducted by Uparicaravasu (Chapter 336, Śānti Parva).

iii) Ekata accompanied by Dvita and Trita once went to Śvetadvīpa to visit Nārāyaṇa. (Śloka 12, Chapter 39, Śānti Parva).

iv) Ekata and his two brothers were among the sages who visited Bhīṣma while he was lying on his bed of arrows. (Śloka 7, Chapter 26, Anuśāsana Parva, M.B.)

v) All these three sages lived on the west coast as Ṛtviks of Varuṇa. (Chapter 15, Anuśāsana Parva, M.B.).

vi) Sūkta 150 in Maṇḍala 1 of Ṛgveda contains the eulogistic songs of Trita, one among the trio. (See under Trita).


_______________________________
*4th word in right half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकत&oldid=493896" इत्यस्माद् प्रतिप्राप्तम्