एकतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतरः, त्रि, (एक + “एकाच्च प्राचाम्” । ५ । ३ । ९४ । इति डतरच् ।) द्वयोर्म्मध्ये एकः । इति व्याकरणम् । भिन्नः । इत्यमरटीकायां भरतः ॥ (यदाह कात्यायनः । “यदि ह्येकतरो ह्येषां स्त्रीधनं भक्षयेद्बलात्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतर¦ mfn. (-रः-रा-रं)
1. Either, one of two.
2. Other, different. E. एक and डतरच् affix of the comparative.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतर [ēkatara], (n. ˚तरम्)

One of two, either; P.VII. 1.26, Vart.

Other, different.

One of many.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतर/ एक--तर mfn. ( n. अम्, not अत्by Va1rtt. on Pa1n2. 7-1 , 26 )one of two , either , other MBh. Pan5cat. etc.

एकतर/ एक--तर mfn. (rarely) one of many , Da1y. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=एकतर&oldid=249633" इत्यस्माद् प्रतिप्राप्तम्