एकदीक्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदीक्षिन् वि.
(एकः दीक्षी यस्मिन्) केवल एक दीक्षित व्यक्ति से युक्त (जिसमें केवल एक दीक्षित व्यक्ति हो)। सत्र में सभी कार्यसम्पादक ऋत्विज् एवं यजमान से दीक्षित होने की अपेक्षा की जाती है। अगिन्ष्टोम-संज्ञक सोमयाग में अकेला यजमान ही दीक्षित होता है, का.श्रौ.सू. 7.5.11।

"https://sa.wiktionary.org/w/index.php?title=एकदीक्षिन्&oldid=477719" इत्यस्माद् प्रतिप्राप्तम्