एकदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश¦ पु॰ कर्म्म॰।

१ अवयवे, प्रतीके। अवयवश्च समु-दायस्यांशरूपः स च वास्तवोबुद्धिकल्पितश्च सावयवानांघटादीनामं शविशेषः ग्रीवामूलादिः वास्तवः, कालवियदा-दीनां निरयवानां तु बुद्धिकल्पितः यथा पूर्वाह्नः पूर्वरात्रइत्यादि। तथा गुणविशेषाणामपि शब्दादीनां वुद्धिकल्पितस्तथा
“एकदेशविकृतमनन्यवद्भवतीति” व्या॰ परिभाषा
“एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः” मनुः शब्द-समूहात्मकवेदस्य बौद्धमेव तथात्वम्।
“सम्भोगहीनसम्पद्विटस्तु धूर्त्तः कलैकदेशज्ञः” सा॰ द॰। विद्याविशेषरूपक-[Page1472-a+ 38] लानां तथात्वम्।
“उदाहृतः सर्वथा ते गुणानां मयैकदेशःप्रसमीक्ष्यबुद्ध्या” भा॰ अनु॰

२६ अ॰ अत्रापि तथा।
“तान्ये-कदेशान्निभृतं पयोधेः” माघः
“शामित्रैकदेशमाहवनीये प्रा-स्यति” कात्या॰

२ ,

६ ,



४ । एकदेशशब्दश्च पूर्वापरमध्योत्तरादि-शब्दः तेन सहैकदेशिना षष्ठीसमासापवादकः रकदेशिस-मासः।
“पूर्वापरावरोत्तरमेकदेशिनैकाधिकरणे” पा॰
“सर्वो-ऽप्येकदेशः कालेन सह समस्यते” सि॰ कौ॰।
“उपारताःपश्चिमरात्रगोचरात्” किरा॰। एवं मध्यरात्र इत्या-दि। एकाधिकरणे इत्युक्तेः पूर्वश्छात्राणामित्यादौ न। तत्रार्द्धशब्दस्यैकदेशवाचकत्वेऽपि समांशवाचिन एवएकदेशिसमा॰ अर्द्धं पिप्पल्या इति वाक्ये अर्द्धपि-प्पलीत्यादि। असमांशवाचित्वे तु षष्ठीसमासः
“क्रोशार्द्धंस्तिमितजवेन गत्वा” रघुः। द्रव्यैक्य एव तेन पिप्पली-नामर्द्धमित्यादौ न किन्तु

६ त॰। एकदेशोऽस्त्यस्य इति। एकदेशिन् उक्तांशयुक्ते त्रि॰ स्त्रियां ङीप्।
“अमुमेव शब्द-माश्रित्य प्रवृत्तसमासस्य एकदेशिसमाससंज्ञा तत्र प्रमा-णम्।
“पूर्वापरेत्यादि” पा॰ सू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश¦ m. (-शः) A part, a portion, a division. E. एक and देश place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश/ एक--देश m. one spot or place , one passage , a certain spot or passage , some place MBh. Pan5cat. Sa1h. etc.

एकदेश/ एक--देश m. a part , portion or division of the whole Ka1tyS3r. Mn. etc.

एकदेश/ एक--देश m. one and the same place Kap.

एकदेश/ एक--देश mfn. being in the same place Ka1tyS3r. xvi , 7 , 17

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश पु.
(एकः देशः) भाग या अंश, क्षेत्र, स्थल, का.श्रौ.सू. 14.2.14 (तद्गुणाभावे सर्वेषाम् एकदेशोऽपि)।

"https://sa.wiktionary.org/w/index.php?title=एकदेश&oldid=477721" इत्यस्माद् प्रतिप्राप्तम्