एकधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधन¦ न॰ एकमेव धनम्।

१ एकमात्रधने
“वृतानां धा-वतामेकधनमुपाहितम्” शत॰ ब्रा॰

११ ,

४ ,

१ ,

१ ,
“एकमेक-सममयुग्मं धनं धोयमानमुदकं यत्र।

२ अयुग्मसंख्याकेउदकाधारे कलसे
“अयुङ्गा अयुङ्गा एकधना भवन्ति
“त्रयोवा पञ्च वा, पञ्च वा संप्त वा सप्त वा नव वा, नव वैकादशवा, एकादश वा त्रयोदश वा, त्रयोदश वा पञ्चदश वाद्वन्द्वमहर्मिथुनं प्रजननम्। अथ य एष एकोऽतिरिच्यतेस यजमानस्य श्रियभभ्यतिरिच्यते स वा एषां सधनं योयजमानस्य श्रियभभ्यतिरिच्यते तद्यदेषां सधनं तस्मा-देकधना नाम” शत॰ ब्रा॰

३ ,

९ ,

३ ,

४ ,
“प्रत्यगेकधनान-युग्मानुदहरणांस्त्रिप्रभृत्यापञ्चदशभ्यः” कात्या॰

९ ,

३ ,

२२ ,
“उत्तरस्यैवानसोऽक्षात् प्रत्यक् अधोभूमौ एक-धनानयुग्मसंख्यान्निदधाति एकधनशब्दार्थं स्वयमेवव्याचष्टे उदहरणानिति उदकंह्रियते एभिरित्युदहरणाःकलसास्तान् त्र्यादिपञ्चदशपर्यन्तायुग्मसंख्यान् विषम-संख्यान्। तत्राग्निष्टोमे त्रयः पञ्चम वा, अत्यग्निष्टोमे-ऽपि तावन्त एव, उक्थ्ये पञ्च वा सप्त वा, षोडशिनि सप्तनव वा, वाजपेये नवैकादश वा, अतिरात्रे एकादशत्रयोदश वा आप्तेर्यामे त्रयोदश पञ्चदश येति” कर्कः
“अत्र कलसपरत्वात् पुंस्त्वम् अपां विशेषणत्व स्त्रीत्वम्
“आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु” आश्व॰श्रौ॰

५ ,

१ ,

९ ।
“द्विविधा आपः वसतीयर्य एकधनाश्च तत्रपूर्वेद्युरेव वसतोवर्यो गृहीता एकधना इदानीं गृह्यन्ते। ता गृहीता ग्रहणदेशादेव यजनदेशं प्रति यथा वर्त्तन्तेतदेयमृगनुवक्तव्या” नारा॰ वृ॰। अपाञ्चाधारं वि-ना देशान्तरगमनासम्भवात् प्रागुक्तवाक्याच्च पुनरयुग्मकलसैराहरणं कर्तव्यमिति वोध्यम्। वस्तुतः एकधनशब्देन अयु-[Page1473-b+ 38] ग्मसं ख्याककलसा एवोच्यन्ते। स आधारत्वेनास्त्यस्य अच्।

३ तत्स्थे जलादौ त्रि॰ इत्येव न्याय्यम्
“तावच्चैकधनानाम्” कात्या॰

९ ,

३ ,

२२ , सू॰
“एकधनानामेकधनस्थानामपामिति” कर्केण तथा व्याख्यानात्
“एकधनांस्त्रीनुन्नयन्ति” कात्या॰

३ ,

१० ,
“एकधनान् उन्नयन्ति उदकेन पूरयित्वा उत्क्षि-पन्ति जलमध्यादूर्द्धं निनयन्ति निष्काशयन्ति” कर्कः एकंमुख्यं धनम् कर्म॰।

४ मुख्ये धने न॰
“सोममाप्या-यतामिन्द्रायैकधनविदे” यजु॰

५ ,

७ ,
“एकं धनं मुख्यंधनं सोमरूप विन्दते लभते स एकघनवित्। यद्वासोमकण्डनाय यैर्जलमानीयते ते कुम्भाः एकधना एकंधनं सोमरूपं यत्रेति वेत्ति जानातीति” वेददी॰
“एक-धनस्तादृक् कलसः अस्त्यस्य इनि। एकधनिन् तादृशैकधनयुक्ते त्रि॰
“प्रत्रीरुदानयैकधनिनः” शत॰ ब्रा॰

३ ,

९ ,

३ ,

१७ ,
“एकं समानं साधारणं धनं यस्य।

५ अविभक्ते

६ संष्टिनिच त्रि॰। अविभक्तधनानां संसृष्टधनानाञ्च साधारणधनत्वात् तथात्वम्।

७ एकमात्रधनयुक्ते त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधन/ एक--धन n. a choice portion of wealth S3Br. xi , 4 , 1 , 1 A1p. ii , 13 , 13

एकधन/ एक--धन n. ( एक-धन) , " put down in an odd number " , N. of particular water-vessels by means of which water is taken up at certain sacrificial observances S3Br. Ka1tyS3r. etc.

एकधन/ एक--धन f. pl. ( scil. आपस्)the water taken up by means of those vessels AitBr. ii , 20 , 5 Ka1tyS3r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधन न.
1. (यदि काम्य यज्ञ के लिए कोई विशेष नियम न बनाया गया हो तो दक्षिणा के रूप में दिया जाने वाला सम्पत्ति का एक भाग, मा.श्रौ.सू. 5.1.5.1; 2. जलसंग्रह- पात्र (कलश) का.श्रौ.सू. 9.3.19 (तावच्चैकधनानाम्, एकधनानाम् = एकधनकलशानाम्,स.वृ.); मिट्टी की हण्डी जिसमें ‘एकधना’ जल संगृहीत किया जाता है, इनकी संख्या 3 से 11 तक होती है, आप.श्रौ.सू. 12.2.13 (सोम)। प्रत्येक सवन-दिन पर प्रातःकाल बहते हुए जल से एकधना ऊपर निकाला जाता है, पूतभृत् में सोम रस में मिला दिया जाता है 12.16 II.(चि.भा.से.); का.श्रौ.सू. 9.3.19।

"https://sa.wiktionary.org/w/index.php?title=एकधन&oldid=477722" इत्यस्माद् प्रतिप्राप्तम्